A 582-6 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 582/6
Title: Siddhāntakaumudī
Dimensions: 23.5 x 12 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3649
Remarks: uttarārdha; A 582/5+6=
Reel No. A 582-6 Inventory No. 64498
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 12 x 23.5 cm
Folios 99
Lines per Folio 8-13 and 15
Foliation Numerals in both margins of the verso side.
Date of Copying Caturdaśī ravivāra virodha nāma saṃvatsara?
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3649
Used for edition no/yes
Manuscript Features
The folio 58 is double and 89 is missing.
Excerpts
Beginning
śrīmaṃgalamūrtaye namaḥ ||
śrīmatsiddhāṃtakaumudyās tṛtīyaṃ kaṃḍam adbhutaṃ ||
kṛdaṃtanāma graṃthaṃ ca radāmi sumanharaṃ || 1 ||
dhātoḥ || ātṛtīyasamāpter adhikāroyaṃ || tatro[[pa]]padaṃ saptamīsthaṃ ||
kṛd atiṅ || vāsarūpostriyāṃ || paribhāṣeyaṃ || asmin dhātv adhikāre
ʼsarūpo ʼpavādapratyayaḥ || utsargasya bādhako vā syāt || stryadhikāroktaṃ vinā ||
kṛtyāḥ || ṇvulaḥ prāg adhikāroyaṃ || karttari kṛt || kṛtpratyayaḥ karttari syād iti
prāpte || tayor eva kṛtyaktakhalarthāḥ || ete bhāvakarmaṇor eva syuḥ ||
tavyattavānīyaraḥ || dhātor ete pratyayāḥ syuḥ || takārephau svarārthau ||
edhitavyaṃ || edhanīyaṃ || tvayā || bhāve autsargikam ekavacanaṃ klībatvaṃ ca ||
cetavyaś cayanīyo vā dharmas tathā || vases tavyat karttari ṇic ca || vasatīti vāstavyaḥ || kelimara upasaṃkhyānaṃ || pacelimā māṣāḥ || paktavyāḥ || bhidelimāḥ saralāḥ bhettavyāḥ|| karmaṇi pratyayaḥ || vṛttikāras tu karmaṇi karttari cāyam iṣyata ity āha || tad bhāṣyaviruddhaṃ || kṛty acaḥ || upasargasthān nimittāt parasyāca uttarasya kṛtthasya nasya ṇatvaṃ syāt || prayāṇīyaṃ || acaḥ kim | pramagnaḥ | (fol.1r1-1v2)
End
tūṣṇīmi bhuvaḥ | tūṣṇīṃśabde bhuvaḥ ktvāṇamulau staḥ | tūṣṇīṃbhūya | tūṣṇīṃ bhūtvā | tūṣṇīṃbhāvaṃ | anvacyānulomye | anvakśabde upapade bhuvaḥ ktvāṇamulau staḥ | ānukūlye gamyamāne | anvagbhūyāste | anvagbhūtvā |
anvagbhāvaṃ | agrataḥ pārśvataḥ pṛṣṭhato vānukūlo bhūtvā āsta ityarthaḥ
ānulomye kiṃ | anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ |
itthaṃ laukikaśabdānāṃ diṅmātram iha darśitaṃ |
vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe || 1 ||
bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī ||
prītyai bhūyād bhagavator bhavānīviśvanāthayoḥ ||
(fol.99r3-99v2)
Colophon
iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyām uttarārddhaṃ samāptaṃ ||
maṃgalamūrtiveṃkaṭanarasiṃhyena(!) gaṃgāvasāṃ(!) vyaṃkaṭa(!)mādhavācāryagrahe(!) cturdaśyāṃ ravivāsare virodhikṛtanāmasaṃhvasare(!) madhyāhnasamaye likhitaṃ ||
śrīmadhveśārpaṇam astu || samāsaḥ || 6 || 6 || 6 || 6 ||
6 || gajānanaprasanna || śrīkṛṣṇajośī nāmanagaravāle ||
(fol.99v2-7)
Microfilm Details
Reel No. A 582/6
Date of Filming 25-05-1973
Exposures 105
Used Copy Kathmandu
Type of Film positive
Remarks The folios 24, 53, 60 and 63 are filmed double.
Catalogued by BK
Date 11-06-2003
Bibliography