A 582-6 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 582/6
Title: Siddhāntakaumudī
Dimensions: 23.5 x 12 cm x 98 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3649
Remarks: uttarārdha; A 582/5+6=


Reel No. A 582-6 Inventory No. 64498

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 12 x 23.5 cm

Folios 99

Lines per Folio 8-13 and 15

Foliation Numerals in both margins of the verso side.

Date of Copying Caturdaśī ravivāra virodha nāma saṃvatsara?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3649

Used for edition no/yes

Manuscript Features

The folio 58 is double and 89 is missing.

Excerpts

Beginning

śrīmaṃgalamūrtaye namaḥ ||

śrīmatsiddhāṃtakaumudyās tṛtīyaṃ kaṃḍam adbhutaṃ ||

kṛdaṃtanāma graṃthaṃ ca radāmi sumanharaṃ || 1 ||

dhātoḥ || ātṛtīyasamāpter adhikāroyaṃ || tatro[[pa]]padaṃ saptamīsthaṃ ||

kṛd atiṅ || vāsarūpostriyāṃ || paribhāṣeyaṃ || asmin dhātv adhikāre

ʼsarūpo ʼpavādapratyayaḥ || utsargasya bādhako vā syāt || stryadhikāroktaṃ vinā ||

kṛtyāḥ || ṇvulaḥ prāg adhikāroyaṃ || karttari kṛt || kṛtpratyayaḥ karttari syād iti

prāpte || tayor eva kṛtyaktakhalarthāḥ || ete bhāvakarmaṇor eva syuḥ ||

tavyattavānīyaraḥ || dhātor ete pratyayāḥ syuḥ || takārephau svarārthau ||

edhitavyaṃ || edhanīyaṃ || tvayā || bhāve autsargikam ekavacanaṃ klībatvaṃ ca ||

cetavyaś cayanīyo vā dharmas tathā || vases tavyat karttari ṇic ca || vasatīti vāstavyaḥ || kelimara upasaṃkhyānaṃ || pacelimā māṣāḥ || paktavyāḥ || bhidelimāḥ saralāḥ bhettavyāḥ|| karmaṇi pratyayaḥ || vṛttikāras tu karmaṇi karttari cāyam iṣyata ity āha || tad bhāṣyaviruddhaṃ || kṛty acaḥ || upasargasthān nimittāt parasyāca uttarasya kṛtthasya nasya ṇatvaṃ syāt || prayāṇīyaṃ || acaḥ kim | pramagnaḥ |                                                                                    (fol.1r1-1v2)

End

tūṣṇīmi bhuvaḥ | tūṣṇīṃśabde bhuvaḥ ktvāṇamulau staḥ | tūṣṇīṃbhūya | tūṣṇīṃ bhūtvā | tūṣṇīṃbhāvaṃ | anvacyānulomye | anvakśabde upapade bhuvaḥ ktvāṇamulau staḥ | ānukūlye gamyamāne | anvagbhūyāste | anvagbhūtvā |

anvagbhāvaṃ | agrataḥ pārśvataḥ pṛṣṭhato vānukūlo bhūtvā āsta ityarthaḥ

ānulomye kiṃ | anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ |

itthaṃ laukikaśabdānāṃ diṅmātram iha darśitaṃ |

vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe || 1 ||

bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī ||

prītyai bhūyād bhagavator bhavānīviśvanāthayoḥ ||

(fol.99r3-99v2)

Colophon

iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyām uttarārddhaṃ samāptaṃ ||

maṃgalamūrtiveṃkaṭanarasiṃhyena(!) gaṃgāvasāṃ(!) vyaṃkaṭa(!)mādhavācāryagrahe(!) cturdaśyāṃ ravivāsare virodhikṛtanāmasaṃhvasare(!) madhyāhnasamaye likhitaṃ ||

śrīmadhveśārpaṇam astu || samāsaḥ || 6 || 6 || 6 || 6 ||

6 || gajānanaprasanna || śrīkṛṣṇajośī nāmanagaravāle ||

(fol.99v2-7)

Microfilm Details

Reel No. A 582/6

Date of Filming 25-05-1973

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks The folios 24, 53, 60 and 63 are filmed double.

Catalogued by BK

Date 11-06-2003

Bibliography